Original

कथेयमभवत्तत्र या त्वया परिकीर्तिता ।सुमनोधूपदीपानां संप्रदाने फलं प्रति ॥ १३ ॥

Segmented

कथा इयम् अभवत् तत्र या त्वया परिकीर्तिता सुमनः-धूप-दीपानाम् संप्रदाने फलम् प्रति

Analysis

Word Lemma Parse
कथा कथा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
या यद् pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
परिकीर्तिता परिकीर्तय् pos=va,g=f,c=1,n=s,f=part
सुमनः सुमनस् pos=n,comp=y
धूप धूप pos=n,comp=y
दीपानाम् दीप pos=n,g=m,c=6,n=p
संप्रदाने सम्प्रदान pos=n,g=n,c=7,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्रति प्रति pos=i