Original

तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः ।निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः ॥ १२ ॥

Segmented

तम् अर्घ्य-आदिभिः अभ्यर्च्य भार्गवम् सो असुर-अधिपः निषसाद आसने पश्चाद् विधिवद् भूरि-दक्षिणः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्घ्य अर्घ्य pos=n,comp=y
आदिभिः आदि pos=n,g=n,c=3,n=p
अभ्यर्च्य अभ्यर्च् pos=vi
भार्गवम् भार्गव pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
असुर असुर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
आसने आसन pos=n,g=n,c=7,n=s
पश्चाद् पश्चात् pos=i
विधिवद् विधिवत् pos=i
भूरि भूरि pos=n,comp=y
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s