Original

बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः ।समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः ॥ ११ ॥

Segmented

बलेः वैरोचनस्य इह त्रैलोक्यम् अनुशासतः समीपम् आजगाम आशु शुक्रो भृगु-कुल-उद्वहः

Analysis

Word Lemma Parse
बलेः बलि pos=n,g=m,c=6,n=s
वैरोचनस्य वैरोचन pos=n,g=m,c=6,n=s
इह इह pos=i
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
अनुशासतः अनुशास् pos=va,g=m,c=6,n=s,f=part
समीपम् समीप pos=n,g=n,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
शुक्रो शुक्र pos=n,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s