Original

युधिष्ठिर उवाच ।आलोकदानं नामैतत्कीदृशं भरतर्षभ ।कथमेतत्समुत्पन्नं फलं चात्र ब्रवीहि मे ॥ १ ॥

Segmented

युधिष्ठिर उवाच आलोक-दानम् नाम एतत् कीदृशम् भरत-ऋषभ कथम् एतत् समुत्पन्नम् फलम् च अत्र ब्रवीहि मे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आलोक आलोक pos=n,comp=y
दानम् दान pos=n,g=n,c=1,n=s
नाम नाम pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कीदृशम् कीदृश pos=a,g=n,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
समुत्पन्नम् समुत्पद् pos=va,g=n,c=1,n=s,f=part
फलम् फल pos=n,g=n,c=2,n=s
pos=i
अत्र अत्र pos=i
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s