Original

सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि ।अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् ॥ ९ ॥

Segmented

सिद्ध-अन्नात् वैश्वदेवम् वै कुर्याद् अग्नौ यथाविधि अग्नीषोमम् वैश्वदेवम् धान्वन्तर्यम् अनन्तरम्

Analysis

Word Lemma Parse
सिद्ध सिध् pos=va,comp=y,f=part
अन्नात् अन्न pos=n,g=n,c=5,n=s
वैश्वदेवम् वैश्वदेव pos=n,g=n,c=2,n=s
वै वै pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अग्नौ अग्नि pos=n,g=m,c=7,n=s
यथाविधि यथाविधि pos=i
अग्नीषोमम् अग्नीषोम pos=n,g=m,c=2,n=s
वैश्वदेवम् वैश्वदेव pos=n,g=n,c=2,n=s
धान्वन्तर्यम् धान्वन्तर्य pos=n,g=n,c=2,n=s
अनन्तरम् अनन्तरम् pos=i