Original

कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन् ॥ ८ ॥

Segmented

कुर्याद् अहरहः श्राद्धम् अन्नाद्येन उदकेन वा पयः-मूल-फलैः वा अपि पितॄणाम् प्रीतिम् आहरन्

Analysis

Word Lemma Parse
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अहरहः अहरहर् pos=i
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
अन्नाद्येन अन्नाद्य pos=n,g=n,c=3,n=s
उदकेन उदक pos=n,g=n,c=3,n=s
वा वा pos=i
पयः पयस् pos=n,comp=y
मूल मूल pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
वा वा pos=i
अपि अपि pos=i
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
आहरन् आहृ pos=va,g=m,c=1,n=s,f=part