Original

नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च ।कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन ॥ ७ ॥

Segmented

नित्यम् अग्निम् परिचरेद् अ भुक्त्वा बलि-कर्म च कुर्यात् तथा एव देवा वै प्रीयन्ते मधुसूदन

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
परिचरेद् परिचर् pos=v,p=3,n=s,l=vidhilin
pos=i
भुक्त्वा भुज् pos=vi
बलि बलि pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
एव एव pos=i
देवा देव pos=n,g=m,c=1,n=p
वै वै pos=i
प्रीयन्ते प्री pos=v,p=3,n=p,l=lat
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s