Original

सदा यज्ञेन देवांश्च आतिथ्येन च मानवान् ।छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः ।तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन ॥ ६ ॥

Segmented

सदा यज्ञेन देवान् च आतिथ्येन च मानवान् छन्दतः च यथा नित्यम् अर्हान् युञ्जीत नित्यशः तेन ह्य् ऋषि-गणाः प्रीता भवन्ति मधुसूदन

Analysis

Word Lemma Parse
सदा सदा pos=i
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
देवान् देव pos=n,g=m,c=2,n=p
pos=i
आतिथ्येन आतिथ्य pos=n,g=n,c=3,n=s
pos=i
मानवान् मानव pos=n,g=m,c=2,n=p
छन्दतः छन्द pos=n,g=m,c=5,n=s
pos=i
यथा यथा pos=i
नित्यम् नित्यम् pos=i
अर्हान् अर्ह pos=a,g=m,c=2,n=p
युञ्जीत युज् pos=v,p=3,n=s,l=vidhilin
नित्यशः नित्यशस् pos=i
तेन तेन pos=i
ह्य् हि pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s