Original

पृथिव्युवाच ।ऋषयः पितरो देवा मनुष्याश्चैव माधव ।इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे ॥ ५ ॥

Segmented

पृथिवी उवाच ऋषयः पितरो देवा मनुष्याः च एव माधव यज् च एव अर्च् च यथा च एवम् निबोध मे

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋषयः ऋषि pos=n,g=m,c=1,n=p
पितरो पितृ pos=n,g=,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
माधव माधव pos=n,g=m,c=8,n=s
यज् यज् pos=va,g=m,c=1,n=p,f=krtya
pos=i
एव एव pos=i
अर्च् अर्च् pos=va,g=m,c=1,n=p,f=krtya
pos=i
यथा यथा pos=i
pos=i
एवम् एवम् pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s