Original

वासुदेव उवाच ।गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा ।किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत् ॥ ४ ॥

Segmented

वासुदेव उवाच गार्हस्थ्यम् धर्मम् आश्रित्य मया वा मद्विधेन वा किम् अवश्यम् धरे कार्यम् किम् वा कृत्वा सुखी भवेत्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गार्हस्थ्यम् गार्हस्थ्य pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
मया मद् pos=n,g=,c=3,n=s
वा वा pos=i
मद्विधेन मद्विध pos=a,g=m,c=3,n=s
वा वा pos=i
किम् किम् pos=i
अवश्यम् अवश्यम् pos=i
धरे धरा pos=n,g=f,c=8,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
कृत्वा कृ pos=vi
सुखी सुखिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin