Original

भीष्म उवाच ।इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् ।तथा चकार सततं त्वमप्येवं समाचर ॥ २४ ॥

Segmented

भीष्म उवाच इति भूमेः वचः श्रुत्वा वासुदेवः प्रतापवान् तथा चकार सततम् त्वम् अपि एवम् समाचर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
भूमेः भूमि pos=n,g=f,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
चकार कृ pos=v,p=3,n=s,l=lit
सततम् सततम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एवम् एवम् pos=i
समाचर समाचर् pos=v,p=2,n=s,l=lot