Original

एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः ।स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते ॥ २३ ॥

Segmented

एतान् तु धर्मान् गार्हस्थान् यः कुर्याद् अनसूयकः स इह ऋद्धिम् पराम् प्राप्य प्रेत्य नाके महीयते

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
तु तु pos=i
धर्मान् धर्म pos=n,g=m,c=2,n=p
गार्हस्थान् गार्हस्थ pos=a,g=m,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
इह इह pos=i
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
प्रेत्य प्रे pos=vi
नाके नाक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat