Original

श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ।वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते ॥ २२ ॥

Segmented

श्वभ्यः च श्वपचेभ्यः च वयोभ्यः च आवपेत् भुवि वैश्वदेवम् हि नाम एतत् सायम् प्रातः विधीयते

Analysis

Word Lemma Parse
श्वभ्यः श्वन् pos=n,g=m,c=4,n=p
pos=i
श्वपचेभ्यः श्वपच pos=n,g=m,c=4,n=p
pos=i
वयोभ्यः वयस् pos=n,g=n,c=4,n=p
pos=i
आवपेत् आवप् pos=v,p=3,n=s,l=vidhilin
भुवि भू pos=n,g=f,c=7,n=s
वैश्वदेवम् वैश्वदेव pos=n,g=n,c=1,n=s
हि हि pos=i
नाम नाम pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सायम् सायम् pos=i
प्रातः प्रातर् pos=i
विधीयते विधा pos=v,p=3,n=s,l=lat