Original

राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च ।अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् ॥ २१ ॥

Segmented

राजा ऋत्विजम् स्नातकम् च गुरुम् श्वशुरम् एव च अर्चयेत् मधुपर्केण परिसंवत्सर-उषितान्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
ऋत्विजम् ऋत्विज् pos=n,g=m,c=2,n=s
स्नातकम् स्नातक pos=n,g=m,c=2,n=s
pos=i
गुरुम् गुरु pos=n,g=m,c=2,n=s
श्वशुरम् श्वशुर pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अर्चयेत् अर्चय् pos=v,p=3,n=s,l=vidhilin
मधुपर्केण मधुपर्क pos=n,g=m,c=3,n=s
परिसंवत्सर परिसंवत्सर pos=n,comp=y
उषितान् वस् pos=va,g=m,c=2,n=p,f=part