Original

ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते ।गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् ॥ २० ॥

Segmented

ते यद् वदेयुः तत् कुर्याद् इति धर्मो विधीयते गृहस्थः पुरुषः कृष्ण शिष्ट-आशी च सदा भवेत्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यद् यद् pos=n,g=n,c=2,n=s
वदेयुः वद् pos=v,p=3,n=p,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
गृहस्थः गृहस्थ pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
शिष्ट शिष्ट pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
pos=i
सदा सदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin