Original

भीष्म उवाच ।अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप ।वासुदेवस्य संवादं पृथिव्याश्चैव भारत ॥ २ ॥

Segmented

भीष्म उवाच अत्र ते वर्तयिष्यामि पुरावृत्तम् जनाधिप वासुदेवस्य संवादम् पृथिव्याः च एव भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
पुरावृत्तम् पुरावृत्त pos=n,g=n,c=2,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
संवादम् संवाद pos=n,g=m,c=2,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s