Original

आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः ।इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ॥ १९ ॥

Segmented

आचार्यस्य पितुः च एव सख्युः आप्तस्य च अतिथेः इदम् अस्ति गृहे मह्यम् इति नित्यम् निवेदयेत्

Analysis

Word Lemma Parse
आचार्यस्य आचार्य pos=n,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
सख्युः सखि pos=n,g=,c=6,n=s
आप्तस्य आप्त pos=a,g=m,c=6,n=s
pos=i
अतिथेः अतिथि pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
गृहे गृह pos=n,g=n,c=7,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
इति इति pos=i
नित्यम् नित्यम् pos=i
निवेदयेत् निवेदय् pos=v,p=3,n=s,l=vidhilin