Original

ततोऽन्नेनावशेषेण भोजयेदतिथीनपि ।अर्चापूर्वं महाराज ततः प्रीणाति मानुषान् ॥ १७ ॥

Segmented

ततो अन्नेन अवशेषेण भोजयेद् अतिथीन् अपि अर्चा-पूर्वम् महा-राज ततः प्रीणाति मानुषान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अन्नेन अन्न pos=n,g=n,c=3,n=s
अवशेषेण अवशेष pos=n,g=n,c=3,n=s
भोजयेद् भोजय् pos=v,p=3,n=s,l=vidhilin
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
अपि अपि pos=i
अर्चा अर्चा pos=n,comp=y
पूर्वम् पूर्वम् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ततः ततस् pos=i
प्रीणाति प्री pos=v,p=3,n=s,l=lat
मानुषान् मानुष pos=n,g=m,c=2,n=p