Original

पितॄन्संतर्पयित्वा तु बलिं कुर्याद्विधानतः ।वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् ॥ १६ ॥

Segmented

पितॄन् संतर्पयित्वा तु बलिम् कुर्याद् विधानतः वैश्वदेवम् ततः कुर्यात् पश्चाद् ब्राह्मण-वाचनम्

Analysis

Word Lemma Parse
पितॄन् पितृ pos=n,g=m,c=2,n=p
संतर्पयित्वा संतर्पय् pos=vi
तु तु pos=i
बलिम् बलि pos=n,g=m,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
विधानतः विधान pos=n,g=n,c=5,n=s
वैश्वदेवम् वैश्वदेव pos=n,g=n,c=2,n=s
ततः ततस् pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
पश्चाद् पश्चात् pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
वाचनम् वाचन pos=n,g=n,c=2,n=s