Original

एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये ।अलाभे ब्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत् ॥ १४ ॥

Segmented

एवम् कृत्वा बलिम् सम्यग् दद्याद् भिक्षाम् द्विजातये अलाभे ब्राह्मणस्य अग्नौ अग्रम् उत्क्षिप्य निक्षिपेत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कृत्वा कृ pos=vi
बलिम् बलि pos=n,g=m,c=2,n=s
सम्यग् सम्यक् pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
द्विजातये द्विजाति pos=n,g=m,c=4,n=s
अलाभे अलाभ pos=n,g=m,c=7,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अग्नौ अग्नि pos=n,g=m,c=7,n=s
अग्रम् अग्र pos=n,g=n,c=2,n=s
उत्क्षिप्य उत्क्षिप् pos=vi
निक्षिपेत् निक्षिप् pos=v,p=3,n=s,l=vidhilin