Original

तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् ।निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् ॥ १३ ॥

Segmented

तथा एव विश्वेदेवेभ्यो बलिम् आकाशतो हरेत् निशाचरेभ्यो भूतेभ्यो बलिम् नक्तम् तथा हरेत्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
विश्वेदेवेभ्यो विश्वेदेव pos=n,g=m,c=4,n=p
बलिम् बलि pos=n,g=m,c=2,n=s
आकाशतो आकाश pos=n,g=n,c=5,n=s
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
निशाचरेभ्यो निशाचर pos=n,g=m,c=4,n=p
भूतेभ्यो भूत pos=n,g=m,c=4,n=p
बलिम् बलि pos=n,g=m,c=2,n=s
नक्तम् नक्त pos=n,g=n,c=2,n=s
तथा तथा pos=i
हरेत् हृ pos=v,p=3,n=s,l=vidhilin