Original

धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव ।मनोर्वै इति च प्राहुर्बलिं द्वारे गृहस्य वै ।मरुद्भ्यो देवताभ्यश्च बलिमन्तर्गृहे हरेत् ॥ १२ ॥

Segmented

धन्वन्तरेः प्राग् उदीच्याम् प्राच्याम् शक्राय माधव मनोः वै इति च प्राहुः बलिम् द्वारे गृहस्य वै मरुद्भ्यो देवताभ्यः च बलिम् अन्तः गृहे हरेत्

Analysis

Word Lemma Parse
धन्वन्तरेः धन्वन्तरि pos=n,g=m,c=6,n=s
प्राग् प्राक् pos=i
उदीच्याम् उदीची pos=n,g=f,c=7,n=s
प्राच्याम् प्राची pos=n,g=f,c=7,n=s
शक्राय शक्र pos=n,g=m,c=4,n=s
माधव माधव pos=n,g=m,c=8,n=s
मनोः मनु pos=n,g=m,c=6,n=s
वै वै pos=i
इति इति pos=i
pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
बलिम् बलि pos=n,g=m,c=2,n=s
द्वारे द्वार pos=n,g=n,c=7,n=s
गृहस्य गृह pos=n,g=n,c=6,n=s
वै वै pos=i
मरुद्भ्यो मरुत् pos=n,g=,c=4,n=p
देवताभ्यः देवता pos=n,g=f,c=4,n=p
pos=i
बलिम् बलि pos=n,g=m,c=2,n=s
अन्तः अन्तर् pos=i
गृहे गृह pos=n,g=n,c=7,n=s
हरेत् हृ pos=v,p=3,n=s,l=vidhilin