Original

दक्षिणायां यमायेह प्रतीच्यां वरुणाय च ।सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये ॥ ११ ॥

Segmented

दक्षिणायाम् यमाय इह प्रतीच्याम् वरुणाय च सोमाय च अपि उदीच्याम् वै वास्तु-मध्ये द्विजातये

Analysis

Word Lemma Parse
दक्षिणायाम् दक्षिणा pos=n,g=f,c=7,n=s
यमाय यम pos=n,g=m,c=4,n=s
इह इह pos=i
प्रतीच्याम् प्रतीच्य pos=a,g=f,c=2,n=s
वरुणाय वरुण pos=n,g=m,c=4,n=s
pos=i
सोमाय सोम pos=n,g=m,c=4,n=s
pos=i
अपि अपि pos=i
उदीच्याम् उदीची pos=n,g=f,c=7,n=s
वै वै pos=i
वास्तु वास्तु pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
द्विजातये द्विजाति pos=n,g=m,c=4,n=s