Original

प्रजानां पतये चैव पृथग्घोमो विधीयते ।तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् ॥ १० ॥

Segmented

प्रजानाम् पतये च एव पृथक् होमः विधीयते तथा एव च आनुपूर्व्येण बलि-कर्म प्रयोजयेत्

Analysis

Word Lemma Parse
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पतये पति pos=n,g=m,c=4,n=s
pos=i
एव एव pos=i
पृथक् पृथक् pos=i
होमः होम pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
pos=i
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
बलि बलि pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रयोजयेत् प्रयोजय् pos=v,p=3,n=s,l=vidhilin