Original

भीष्म उवाच ।परतन्त्रं कथं हेतुमात्मानमनुपश्यसि ।कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् ॥ ८ ॥

Segmented

भीष्म उवाच परतन्त्रम् कथम् हेतुम् आत्मानम् अनुपश्यसि कर्मणि अस्मिन् महाभाग सूक्ष्मम् हि एतत् अतीन्द्रियम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परतन्त्रम् परतन्त्र pos=a,g=m,c=2,n=s
कथम् कथम् pos=i
हेतुम् हेतु pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अनुपश्यसि अनुपश् pos=v,p=2,n=s,l=lat
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अतीन्द्रियम् अतीन्द्रिय pos=a,g=n,c=1,n=s