Original

वैशंपायन उवाच ।इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः ।युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् ॥ ७६ ॥

Segmented

वैशंपायन उवाच इति एतत् वचनम् श्रुत्वा बभूव विगत-ज्वरः युधिष्ठिरो महा-तेजाः पप्रच्छ इदम् च धर्म-विद्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
बभूव भू pos=v,p=3,n=s,l=lit
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s