Original

एतच्छ्रुत्वा शमं गच्छ मा भूश्चिन्तापरो नृप ।स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि मनुजर्षभ ॥ ७४ ॥

Segmented

एतत् श्रुत्वा शमम् गच्छ मा भूः चिन्ता-परः नृप

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शमम् शम pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
मा मा pos=i
भूः भू pos=v,p=2,n=s,l=lun_unaug
चिन्ता चिन्ता pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s