Original

भीष्म उवाच ।ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः ।अभूद्विरोषोऽर्जुनको विशोका चैव गौतमी ॥ ७३ ॥

Segmented

भीष्म उवाच ततो यथागतम् जग्मुः मृत्युः कालो ऽथ पन्नगः अभूद् विरोषो ऽर्जुनको विशोका च एव गौतमी

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
यथागतम् यथागत pos=a,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
पन्नगः पन्नग pos=n,g=m,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
विरोषो विरोष pos=a,g=m,c=1,n=s
ऽर्जुनको अर्जुनक pos=n,g=m,c=1,n=s
विशोका विशोक pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
गौतमी गौतमी pos=n,g=f,c=1,n=s