Original

मया च तत्कृतं कर्म येनायं मे मृतः सुतः ।यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम् ॥ ७२ ॥

Segmented

मया च तत् कृतम् कर्म येन अयम् मे मृतः सुतः यातु कालः तथा मृत्युः मुञ्च अर्जुनकैः पन्नगम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मृतः मृ pos=va,g=m,c=1,n=s,f=part
सुतः सुत pos=n,g=m,c=1,n=s
यातु या pos=v,p=3,n=s,l=lot
कालः काल pos=n,g=m,c=1,n=s
तथा तथा pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
अर्जुनकैः अर्जुनक pos=n,g=m,c=8,n=s
पन्नगम् पन्नग pos=n,g=m,c=2,n=s