Original

नैव कालो न भुजगो न मृत्युरिह कारणम् ।स्वकर्मभिरयं बालः कालेन निधनं गतः ॥ ७१ ॥

Segmented

न एव कालो न भुजगो न मृत्युः इह कारणम् स्व-कर्मभिः अयम् बालः कालेन निधनम् गतः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
कालो काल pos=n,g=m,c=1,n=s
pos=i
भुजगो भुजग pos=n,g=m,c=1,n=s
pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
इह इह pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
बालः बाल pos=n,g=m,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part