Original

अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा ।न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ ॥ ७ ॥

Segmented

अहम् तव हि अन्त-करः सुहृद्-वध-करः तथा न शान्तिम् अधिगच्छामि पश्यन् त्वा दुःखितम् क्षितौ

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
हि हि pos=i
अन्त अन्त pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,comp=y
वध वध pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
तथा तथा pos=i
pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
दुःखितम् दुःखित pos=a,g=m,c=2,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s