Original

एवं नाहं न वै मृत्युर्न सर्पो न तथा भवान् ।न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम् ॥ ६९ ॥

Segmented

एवम् न अहम् न वै मृत्युः न सर्पो न तथा भवान् न च इयम् ब्राह्मणी वृद्धा शिशुः एव अत्र कारणम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
वै वै pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
सर्पो सर्प pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
वृद्धा वृद्ध pos=a,g=f,c=1,n=s
शिशुः शिशु pos=n,g=m,c=1,n=s
एव एव pos=i
अत्र अत्र pos=i
कारणम् कारण pos=n,g=n,c=1,n=s