Original

यथा छायातपौ नित्यं सुसंबद्धौ निरन्तरम् ।तथा कर्म च कर्ता च संबद्धावात्मकर्मभिः ॥ ६८ ॥

Segmented

यथा छाया-आतपौ नित्यम् सु सम्बद्धौ निरन्तरम् तथा कर्म च कर्ता च सम्बद्धौ आत्म-कर्मभिः

Analysis

Word Lemma Parse
यथा यथा pos=i
छाया छाया pos=n,comp=y
आतपौ आतप pos=n,g=m,c=1,n=d
नित्यम् नित्यम् pos=i
सु सु pos=i
सम्बद्धौ सम्बन्ध् pos=va,g=m,c=1,n=d,f=part
निरन्तरम् निरन्तरम् pos=i
तथा तथा pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
कर्ता कर्तृ pos=n,g=m,c=1,n=s
pos=i
सम्बद्धौ सम्बन्ध् pos=va,g=m,c=1,n=d,f=part
आत्म आत्मन् pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p