Original

यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति ।एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥ ६७ ॥

Segmented

यथा मृद्-पिण्डतः कर्ता कुरुते यद् यद् इच्छति एवम् आत्म-कृतम् कर्म मानवः प्रतिपद्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
मृद् मृद् pos=n,comp=y
पिण्डतः पिण्ड pos=n,g=m,c=5,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
आत्म आत्मन् pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
मानवः मानव pos=n,g=m,c=1,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat