Original

अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम् ।प्रणाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा ॥ ६४ ॥

Segmented

अकरोद् यद् अयम् कर्म तत् नः ऽर्जुनक चोदकम् प्रणाश-हेतुः न अन्यः ऽस्य वध्यते ऽयम् स्व-कर्मणा

Analysis

Word Lemma Parse
अकरोद् कृ pos=v,p=3,n=s,l=lan
यद् यद् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
ऽर्जुनक अर्जुनक pos=n,g=m,c=8,n=s
चोदकम् चोदक pos=a,g=n,c=1,n=s
प्रणाश प्रणाश pos=n,comp=y
हेतुः हेतु pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
वध्यते वध् pos=v,p=3,n=s,l=lat
ऽयम् इदम् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s