Original

काल उवाच ।नैवाहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः ।किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः ॥ ६३ ॥

Segmented

काल उवाच न एव अहम् न अपि अयम् मृत्युः न अयम् लुब्धक पन्नगः किल्बिषी जन्तु-मरणे न वयम् हि प्रयोजकाः

Analysis

Word Lemma Parse
काल काल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
लुब्धक लुब्धक pos=n,g=m,c=8,n=s
पन्नगः पन्नग pos=n,g=m,c=1,n=s
किल्बिषी किल्बिषिन् pos=a,g=m,c=1,n=s
जन्तु जन्तु pos=n,comp=y
मरणे मरण pos=n,g=n,c=7,n=s
pos=i
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
प्रयोजकाः प्रयोजक pos=a,g=m,c=1,n=p