Original

भीष्म उवाच ।अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये ।अब्रवीत्पन्नगं मृत्युं लुब्धमर्जुनकं च तम् ॥ ६२ ॥

Segmented

भीष्म उवाच अथ उपगम्य कालः तु तस्मिन् धर्म-अर्थ-संशये अब्रवीत् पन्नगम् मृत्युम् लुब्धम् अर्जुनकम् च तम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
उपगम्य उपगम् pos=vi
कालः काल pos=n,g=m,c=1,n=s
तु तु pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संशये संशय pos=n,g=m,c=7,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पन्नगम् पन्नग pos=n,g=m,c=2,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
लुब्धम् लुब्ध pos=n,g=m,c=2,n=s
अर्जुनकम् अर्जुनक pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s