Original

मृत्युरुवाच ।याः काश्चिदिह चेष्टाः स्युः सर्वाः कालप्रचोदिताः ।पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः ॥ ६० ॥

Segmented

मृत्युः उवाच याः काश्चिद् इह चेष्टाः स्युः सर्वाः काल-प्रचोदय् पूर्वम् एव एतत् उक्तम् हि मया लुब्धक कालतः

Analysis

Word Lemma Parse
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
याः यद् pos=n,g=f,c=1,n=p
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
इह इह pos=i
चेष्टाः चेष्टा pos=n,g=f,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
सर्वाः सर्व pos=n,g=f,c=1,n=p
काल काल pos=n,comp=y
प्रचोदय् प्रचोदय् pos=va,g=f,c=1,n=p,f=part
पूर्वम् पूर्वम् pos=i
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
लुब्धक लुब्धक pos=n,g=m,c=8,n=s
कालतः काल pos=n,g=m,c=5,n=s