Original

वयं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः ।कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ॥ ६ ॥

Segmented

वयम् हि धार्तराष्ट्राः च काल-मन्यु-वश-अनुगाः कृत्वा इदम् निन्दितम् कर्म प्राप्स्यामः काम् गतिम् नृप

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
काल काल pos=n,comp=y
मन्यु मन्यु pos=n,comp=y
वश वश pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p
कृत्वा कृ pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
निन्दितम् निन्द् pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्राप्स्यामः प्राप् pos=v,p=1,n=p,l=lrt
काम् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s