Original

लुब्धक उवाच ।युवामुभौ कालवशौ यदि वै मृत्युपन्नगौ ।हर्षक्रोधौ कथं स्यातामेतदिच्छामि वेदितुम् ॥ ५९ ॥

Segmented

लुब्धक उवाच युवाम् उभौ काल-वशौ यदि वै मृत्यु-पन्नगौ हर्ष-क्रोधौ कथम् स्याताम् एतद् इच्छामि वेदितुम्

Analysis

Word Lemma Parse
लुब्धक लुब्धक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युवाम् त्वद् pos=n,g=,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
काल काल pos=n,comp=y
वशौ वश pos=n,g=m,c=1,n=d
यदि यदि pos=i
वै वै pos=i
मृत्यु मृत्यु pos=n,comp=y
पन्नगौ पन्नग pos=n,g=m,c=8,n=d
हर्ष हर्ष pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
कथम् कथम् pos=i
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
वेदितुम् विद् pos=vi