Original

मृत्युरुवाच ।विवशौ कालवशगावावां तद्दिष्टकारिणौ ।नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि ॥ ५८ ॥

Segmented

मृत्युः उवाच विवशौ काल-वशगौ आवाम् तद्-दिष्ट-कारिनः न आवाम् दोषेण गन्तव्यौ यदि सम्यक् प्रपश्यसि

Analysis

Word Lemma Parse
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विवशौ विवश pos=a,g=m,c=1,n=d
काल काल pos=n,comp=y
वशगौ वशग pos=a,g=m,c=1,n=d
आवाम् मद् pos=n,g=,c=1,n=d
तद् तद् pos=n,comp=y
दिष्ट दिष्ट pos=n,comp=y
कारिनः कारिन् pos=a,g=m,c=1,n=d
pos=i
आवाम् मद् pos=n,g=,c=1,n=d
दोषेण दोष pos=n,g=m,c=3,n=s
गन्तव्यौ गम् pos=va,g=m,c=1,n=d,f=krtya
यदि यदि pos=i
सम्यक् सम्यक् pos=i
प्रपश्यसि प्रपश् pos=v,p=2,n=s,l=lat