Original

धिङ्मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् ।त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् ॥ ५७ ॥

Segmented

धिङ् मृत्युम् च दुरात्मानम् क्रूरम् दुःख-करम् सताम् त्वाम् च एव अहम् वधिष्यामि पापम् पापस्य कारणम्

Analysis

Word Lemma Parse
धिङ् धिक् pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
pos=i
दुरात्मानम् दुरात्मन् pos=a,g=m,c=2,n=s
क्रूरम् क्रूर pos=a,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
सताम् सत् pos=a,g=m,c=6,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
वधिष्यामि वध् pos=v,p=1,n=s,l=lrt
पापम् पाप pos=a,g=m,c=2,n=s
पापस्य पाप pos=n,g=n,c=6,n=s
कारणम् कारण pos=n,g=n,c=2,n=s