Original

मृत्युस्त्वं चैव हेतुर्हि जन्तोरस्य विनाशने ।उभयं कारणं मन्ये न कारणमकारणम् ॥ ५६ ॥

Segmented

मृत्युः त्वम् च एव हेतुः हि जन्तोः अस्य विनाशने उभयम् कारणम् मन्ये न कारणम् अकारणम्

Analysis

Word Lemma Parse
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
हेतुः हेतु pos=n,g=m,c=1,n=s
हि हि pos=i
जन्तोः जन्तु pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विनाशने विनाशन pos=n,g=n,c=7,n=s
उभयम् उभय pos=a,g=n,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
अकारणम् अकारण pos=n,g=n,c=1,n=s