Original

निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा ।मृत्यो विदोषः स्यामेव यथा तन्मे प्रयोजनम् ॥ ५३ ॥

Segmented

निर्मोक्षः तु अस्य दोषस्य मया कार्यो यथा तथा मृत्यो विदोषः स्याम् एव यथा तत् मे प्रयोजनम्

Analysis

Word Lemma Parse
निर्मोक्षः निर्मोक्ष pos=n,g=m,c=1,n=s
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दोषस्य दोष pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
यथा यथा pos=i
तथा तथा pos=i
मृत्यो मृत्यु pos=n,g=m,c=8,n=s
विदोषः विदोष pos=a,g=m,c=1,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
एव एव pos=i
यथा यथा pos=i
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s