Original

यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते ।दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् ॥ ५२ ॥

Segmented

यदि काले तु दोषो ऽस्ति यदि तत्र अपि न इष्यते दोषो न एव परीक्ष्यो मे न हि अत्र अधिकृताः वयम्

Analysis

Word Lemma Parse
यदि यदि pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
दोषो दोष pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
तत्र तत्र pos=i
अपि अपि pos=i
pos=i
इष्यते इष् pos=v,p=3,n=s,l=lat
दोषो दोष pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
परीक्ष्यो परीक्ष् pos=va,g=m,c=1,n=s,f=krtya
मे मद् pos=n,g=,c=6,n=s
pos=i
हि हि pos=i
अत्र अत्र pos=i
अधिकृताः अधिकृ pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p