Original

सर्प उवाच ।निर्दोषं दोषवन्तं वा न त्वा मृत्यो ब्रवीम्यहम् ।त्वयाहं चोदित इति ब्रवीम्येतावदेव तु ॥ ५१ ॥

Segmented

सर्प उवाच निर्दोषम् दोषवन्तम् वा न त्वा मृत्यो ब्रवीमि अहम् त्वया अहम् चोदित इति ब्रवीमि एतावत् एव तु

Analysis

Word Lemma Parse
सर्प सर्प pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निर्दोषम् निर्दोष pos=a,g=m,c=2,n=s
दोषवन्तम् दोषवत् pos=a,g=m,c=2,n=s
वा वा pos=i
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
मृत्यो मृत्यु pos=n,g=m,c=8,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
चोदित चोदय् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
एतावत् एतावत् pos=a,g=n,c=2,n=s
एव एव pos=i
तु तु pos=i