Original

एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे ।अथ चैवंगते दोषो मयि त्वमपि दोषवान् ॥ ५० ॥

Segmented

एवम् ज्ञात्वा कथम् माम् त्वम् स दोषम् सर्प मन्यसे अथ च एवंगते दोषो मयि त्वम् अपि दोषवान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ज्ञात्वा ज्ञा pos=vi
कथम् कथम् pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
दोषम् दोष pos=n,g=m,c=2,n=s
सर्प सर्प pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
अथ अथ pos=i
pos=i
एवंगते एवंगत pos=a,g=m,c=7,n=s
दोषो दोष pos=n,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
दोषवान् दोषवत् pos=a,g=m,c=1,n=s