Original

अतः कष्टतरं किं नु मत्कृते यत्पितामहः ।इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे ।तथैवान्ये नृपतयः सहपुत्राः सबान्धवाः ॥ ५ ॥

Segmented

अतः कष्टतरम् किम् नु मद्-कृते यत् पितामहः इमाम् अवस्थाम् गमितः प्रत्यमित्रै रण-अजिरे तथा एव अन्ये नृपतयः सह पुत्राः स बान्धवाः

Analysis

Word Lemma Parse
अतः अतस् pos=i
कष्टतरम् कष्टतर pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
मद् मद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
गमितः गमय् pos=va,g=m,c=1,n=s,f=part
प्रत्यमित्रै प्रत्यमित्र pos=n,g=m,c=3,n=p
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नृपतयः नृपति pos=n,g=m,c=1,n=p
सह सह pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p