Original

सरितः सागराश्चैव भावाभावौ च पन्नग ।सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुनः ॥ ४९ ॥

Segmented

सरितः सागराः च एव भाव-अभावौ च पन्नग सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुनः

Analysis

Word Lemma Parse
सरितः सरित् pos=n,g=f,c=1,n=p
सागराः सागर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
भाव भाव pos=n,comp=y
अभावौ अभाव pos=n,g=m,c=1,n=d
pos=i
पन्नग पन्नग pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
कालेन काल pos=n,g=m,c=3,n=s
सृज्यन्ते सृज् pos=v,p=3,n=p,l=lat
ह्रियन्ते हृ pos=v,p=3,n=p,l=lat
pos=i
तथा तथा pos=i
पुनः पुनर् pos=i