Original

आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः ।अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा ॥ ४८ ॥

Segmented

आदित्यः चन्द्रमाः विष्णुः आपो वायुः शतक्रतुः अग्निः खम् पृथिवी मित्र ओषध्यो वसवः तथा

Analysis

Word Lemma Parse
आदित्यः आदित्य pos=n,g=m,c=1,n=s
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
आपो अप् pos=n,g=n,c=1,n=p
वायुः वायु pos=n,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
खम् pos=n,g=n,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
मित्र मित्र pos=n,g=m,c=1,n=s
ओषध्यो ओषधि pos=n,g=f,c=1,n=p
वसवः वसु pos=n,g=m,c=1,n=p
तथा तथा pos=i